SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 'F FE कर्मणां नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपद्वृत्तिलाभस्याऽप्य- || || नुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् ।।३१।। ततो निरुपमं स्थानमनन्तमुपतिष्ठते । भवप्रपञ्चरहितं परमानन्दमेदुरम् ।।३२।। तत इति । व्यक्त ॥३२॥ ।। इति क्लेशहानोपायद्वात्रिंशिका ।।२५।। ।। अथ योगमाहात्म्यद्वात्रिंशिका ।।२६।। क्लेशहानोपायं विविच्य तथाभूतस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाह शास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् ॥१॥ संसारवृद्धिर्धनिनां पुत्रदारादिना यथा । शास्त्रेणाऽपि तथा योगं विना हन्त विपश्चिताम् ॥२॥ इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । ....... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy