SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ क्ले श हा hot Fb ho to नो पा य द्वा त्रिं शि का २५/३१ Jain Education International कार्यवृत्तियावद्धर्माणां कार्यताऽवच्छेदकत्वे चैत्राऽवलोकित • मैत्रनिर्मितघटत्वादेरपि तथात्वप्रसङ्गात् । तथा च नियतितत्त्वाऽऽश्रयणाऽऽपत्तेरिति दिक् ।। २९ ।। अन्यमतदूषणेन निर्व्यूढं स्वमतमुपन्यस्यन्नाह* सुखमुद्दिश्य तद्दुःखनिवृत्त्या नान्तरीयकम् । प्रक्षयः कर्मणामुक्तो युक्तो ज्ञान-क्रियाऽध्वना ॥३०॥ सुखमिति । तत् = तस्मात् दुःखनिवृत्त्या नान्तरीयकं = व्याप्तं सुखमुद्दिश्य कर्मणां = ज्ञानावरणादीनां प्रक्षयो ज्ञान-क्रियाऽध्वना युक्त उक्तः ||३०|| क्लेशाः पापानि कर्माणि बहुभेदानि नो मते । योगादेव क्षयस्तेषां न भोगादनवस्थितेः । । ३१ ।। = क्लेशा इति । नो अस्माकं मते पापानि = अशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि = ज्ञानावरणीयादीनि क्लेशा उच्यन्ते । अतः कर्मक्षय एव क्लेशहानिरिति = भावः । ननु- “नाऽभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म ......• चिह्नद्वयमध्यवर्ती पृष्ठत्रि - तयव्यापी दीर्घं पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'पादानि' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगदेव' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'दभोगा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ यावीनि' इत्यशुद्धः पाठः । For Private & Personal Use Only 1188911 www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy