________________
'समुदाय इति । समुदाये मनाग्दोषेभ्यः = ईषत्कलहादिरूपेभ्यो भीतैः (=मनाग्दोषभीतैः) । स्वेच्छाविहारिभिः = स्वच्छन्दचारिभिः संविग्नैरपि = बाह्याचारप्रधानैरपि अगीताथैः परेभ्यः = असंविग्नेभ्यो नातिरिच्यते = नाधिकीभूयते ।।१५।।
वदन्ति गृहिणां मध्ये पार्श्वस्थानामवन्द्यताम् ।
यथाच्छन्दतयात्मानमवन्धं जानते न तेरे ॥१६॥ वदन्तीति । परदोषं पश्यन्ति, स्वदोषं च न पश्यन्तीति महतीयं तेषां कदर्थनेति भावः ॥१६॥
गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् ।
विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् ।।१७।। गीतार्थेति । मुख्यं ज्ञानं गीतार्थानामेव, तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति भावः ।।१७।।
तत्त्यागेनाऽफलं तेषां शुद्धोञ्छादिकमप्यहो । विपरीतफलं वा स्यान्नौभङ्ग इव वारिधौ ।।१८।।
||४०।। तदिति । अहो ! तत्त्यागेन = गीतार्थपारतन्त्र्यपरिहारेण तेषां = संविग्नाभासानां
३/१८
।। १. हस्तादर्श 'समुदाय इति' इति नास्ति । २. हस्तादर्श न हि' इति पाठः सोऽपि शुद्धः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org