SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ।। नोरनुभूति' भजति यः स (= दृष्टाऽदृष्टजन्मानुभूतिभाक्) तथा, तद्विपाकः = कर्मविपाकः || च जात्यायु गाख्यः सम्प्रवर्तते निरूपिततत्त्वमेतत् ।।२१।। परिणामाच्च तापाच्च संस्काराद् द्विविधोऽप्ययम् । गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः ॥२२॥ परिणामाच्चेति । अयं कर्मविपाको दुःखाऽऽलादफलत्वेन द्विविधोऽपि 'ते लादपरितापफला' (योगसूत्र २-१४) इत्यत्र तच्छब्दपरामृष्टानां जात्यायु गानां द्वैविध्यश्रवणात् । परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । तापाच्च उपभुज्यमानेषु सुखसाधनेषु सुखाऽनुभवकालेऽपि सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । संस्कारात् च अभिमताऽनभिमतविषयसन्निधाने सुख-दुःखसंविदोरुपजायमानयोः स्वक्षेत्रे तथाविधसंस्कारतथाविधाऽनुभवपरम्परया संस्काराऽनुच्छेदलक्षणात् ।। गुणवृत्तिविरोधाच्च गुणानां = सत्त्वरजस्तमसां वृत्तीनां = सुख-दुःख-मोहरूपाणां परस्पराऽभिभाव्याऽभिभावकत्वेन विरुद्धानां जायमानानां सर्वत्रैव दुःखाऽनुवेधाच्चेत्यर्थः । हन्त दुःखमयो = दुःखै-कस्वभावः स्मृतः । तदुक्तं “परिणाम-ताप-संस्कार-दुःखैर्गुणवृत्तिविरोधाच्च २५/२२ स्कारदुःखगुणवत्तीवराधाच्च ।।।।४४१।। दुःखमेव सर्वं विवेकिनः” इति (योगसूत्र २-१५) ।।२२।। १. हस्तादर्श ....नुभूमिं' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्राप्तित्तदुः' इत्यशुद्धः पाठः । Pho OFFod Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy