SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः । तनवोऽतिबलाऽपेक्षा योगाऽभ्यासवतो यथा ।।१५।। भावनादिति । भावनात् = अभ्यासात् प्रतिपक्षस्य = स्वविरोधि परिणामलक्षणस्य शिथिलीकृता कार्यसम्पादनं प्रति शक्तिर्येषां ते (=शिथिलीकृतशक्तयः) तथा, तनवो = वासनाऽवरोधतया चेतस्यवस्थिताः, न तु बालस्येवाऽनवरुद्धवासनात्मना। अतिबलाऽपेक्षाः = स्वकार्याऽऽरम्भे प्रभूतसामग्रीसापेक्षाः, न तूद्बोधकमात्राऽपेक्षाः । योगाऽभ्यासवतो यथा रागादयः क्लेशाः ।।१५।। अन्येनोच्चैर्बलवताऽभिभूतस्वीयशक्तयः । तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये यथा ॥१६।। __ अन्येनेति । अन्येन = स्वाऽतिरिक्तेन उच्चैर्बलवता = अतिशतियबलेन क्लेशेन । अभिभूतस्वीयशक्तयस्तिष्ठन्तो हन्त विच्छिन्नाः क्लेशा उच्यन्ते यथा रागो द्वेषोदये । न ॥ हि राग-द्वेषयोः परस्परविरुद्धयोर्युगपत्सम्भवोऽस्तीति ।।१६।। का सर्वेषां सन्निधिं प्राप्ता उदाराः सहकारिणाम् । २५/१७ निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः ॥१७॥ सर्वेषामिति । सर्वेषां सहकारिणां सन्निधिं = सन्निकर्ष प्राप्ताः स्वं कार्यं निवर्तयन्त १. मुद्रितप्रतिषु- 'स्वविरोधप...' इति पाठः । २. हस्तादर्श 'अशिय...' इत्यशुद्धः पाठः । ४३८॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy