________________
श
he F who d d
हा
पा
य
द्वा
त्रिं
शि
का
२५/७
Jain Education International
न चाssत्मनि विना प्रेम्णा सुखहेतुषु धावति ।।५।।
=
न हीति । न नैव हिः = यस्मात् अपश्यन् = अनिरीक्षमाणः अहमिति उल्लेखेन स्निह्यति = स्नेहवान् भवति आत्मनि विषयभूते कश्चन = बुद्धिमान् । न चात्मनि प्रेम्णा' विना सुखहेतुषु धावत प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्वाद् नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् ।। ५ ।। एतद्दूषयतिनैरात्म्याऽयोगतो नैतदभाव- क्षणिकत्वयोः ।
=
आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना ॥६॥
नैरात्म्येति । एतत् = अन्येषां मतं न युक्तम् । अभाव- क्षणिकत्वयोः 'अर्थादात्मनो विकल्प्य ́मानयोः सतोः नैरात्म्याऽयोगतः । आद्यपक्षे = आत्मनोऽभावपक्षे धर्मिणम् = आत्मानं विना धर्माणां = सदनुष्ठान-मोक्षादीनाम् अविचार्यत्वात् = विचाराऽयोग्यत्वात् । न हि वन्ध्यासुताऽभावे तद्गतान् सुरूप- कुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति ।।६।।
"वक्त्राद्यभावतश्चैव कुमारीसुतबुद्धि
। विकल्पस्याऽप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् ॥७॥
१. हस्तादर्श 'प्रेम्भा' इत्यशुद्धः पाठः । २ हस्तादर्शे 'वैराग्यदर्शनमेव...' इति त्रुटितः पाठः । ३. 'अर्थादात्मना ' इति मुद्रितप्रतावशुद्धः पाठः । ४. 'विकल्पमा..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वक्रादीनां' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।४३२ ।।
www.jainelibrary.org