SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ क्ले श hot 5 who do क हा नो पा य द्वा त्रिं शि का २५/१ Jain Education International क्षयं कृत्वा 'प्रयात्युच्चैः परमानन्दमन्दिरम् ।। ३२ ।। तत्रेति । तत्र = योगाऽन्ते शैलेश्यवस्थायां अयोगाद् = अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां (=भवोपग्राहिकर्मणां ) क्षयं कृत्वा उच्चैः = लोकान्ते परमानन्दमन्दिरं प्रयाति ||३२|| ।। इति सदृष्टिद्वात्रिंशिका ||२४|| ।। अथ क्लेशहानोपायद्वात्रिंशिका ।। २५ ।। सदृष्टिनिरूपणाऽनन्तरं ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाऽन्यथेति विवेचयन्नाह ज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते ॥१॥ ज्ञानं चेति । सज्ज्ञानं सदनुष्ठानं च सम्यग् = अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायं = त्यागसामग्रीं प्रचक्षते = प्रकथयन्ति “संजोगसिद्धीइ फलं वयंति' ( आवश्यक निर्युक्ति १०२ ) इत्यादिग्रन्थेन || १ || नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । १. हस्तादर्शे ' प्रसात्यु....' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४३० ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy