SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ E_hoot ।। धर्मी (योगसूत्र ३-१४) “क्रमाऽन्यत्वं परिणामाऽन्यत्वे हेतुरिति (यो .सू.३-१५)”।।२४।। । अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ।।२५।। ___ अस्यामिति । अस्यां = प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति = साधयति । ततश्चेयं प्रभा सत्प्रवृत्ति पदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ।।२५।। समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाऽऽशयेति च ॥२६॥ समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदाऽऽसङ्गेन २४/२७ समाध्यासङ्गेन विवर्जिता (=तदासगविवर्जिता) । सात्मीकृतप्रवृत्तिश्च = सर्वांगीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा 'विशुद्ध्या प्रवृत्तिवासकचित्ताऽभावेन ।।२६।। स्वरूपमात्रनिर्भासं समाधिानमेव हि । 11४२७॥ विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥२७॥ १. मुद्रितप्रती .....त्तिपादव...' इत्यशुद्धः पाठः । २. हस्तादर्श 'विधा' इत्यशुद्धः पाठः । ३. पाटणहस्तादर्श अस्यां द्वात्रिंशिकायां १३तः २७ पर्यन्ताः कारिकाः न सन्ति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy