SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ hhoo Photos स दृ ष्टि द्वा शि का २४/२३ Jain Education International सत्प्रवृत्तिपदं चेहाऽसङ्गाऽनुष्ठानसञ्ज्ञितम् । 'संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ।। २१ ।। सदिति । सत्प्रवृत्तिपदं चेह प्रभायां असङ्गाऽनुष्ठानसंज्ञितं भवति, संस्कारतः प्राच्यप्रयत्नजात् स्वरसतः = इच्छानैरपेक्ष्येण प्रवृत्त्या = प्रकृष्टवृत्त्या मोक्षकारणम् । यथा दृढदण्डनोदनाऽनन्तरमुत्तरश्चक्रभ्रमिसन्तानस्तत्संस्काराऽनुवेधादेव भवति, तथा प्रथमाऽभ्यासाद् ध्यानाऽनन्तरं तत्संस्काराऽनुवेधादेव भवन् । तत्सदृशपरिणामप्रवाहोऽसङ्गाऽनुष्ठानसञ्ज्ञां लभत इति भावार्थः ।। २१ ।। प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाऽध्वेति योगिभिर्गीयते ह्यदः । । २२॥ प्रशान्तेति । प्रशान्तवाहितासनं साङ्ख्यानां विसभागपरिक्षयो बौद्धानां शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानां इति एवं हि योगिभिः अदः = = अऽसङ्गाऽनुष्ठानं गीयते ||२२|| प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भाव-तिरोभावौ तद्व्युत्थानजयोरयम् ।।२३।। १. हस्तादर्श 'संस्कार' इति त्रुटितः पाठः । २ मुद्रितप्रतौ 'भवन्' इति पदं नास्ति । ३. मुद्रितप्रतौ 'भावाथ' इति त्रुटितः पाठः । For Private & Personal Use Only ।।४२४।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy