SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ।। परिदृश्यमानरूपस्याऽभावात् ।।४ ।। भवभोगिफणाऽऽभोगो भोगोऽस्यामवभासते । 'फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्य-पापयोः।।५।। भवेति । अस्यां = स्थिरायां । भोगः = इन्द्रियार्थसुखसम्बन्धः। भवभोगिफणाभोगः = संसारसर्पफणाटोपः अवभासते, बहुदुःखहेतुत्वात् । नाऽनुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । ____ 'धर्मप्रभवत्वाद् भोगो न दुःखदो भविष्यती'त्यत्राह- यद् = यस्मात् पुण्य-पापयोः द्वयोः हि फलं अनात्मधर्मत्वात् तुल्यम् । व्यवहारतः सुशीलत्व-कुशीलत्वाभ्यां द्वयोर्विभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाऽविशेषात् ।।५।। धर्मादपि भवन भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताऽशनः ॥६॥ धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो = बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थ, तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य(पुष्ष)शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति। सामान्यतो दृष्टान्तमाह- चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः, दहनस्य १. हस्तादर्श 'फले' इत्यशुद्धः पाठः । २४/६ ।। ४१६॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy