SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ संविग्नेति । संविग्नानामाचरणं (=संविग्नाचरणं) सम्यक् = साधुनीत्या कल्पप्रावरणादिकम् । तदाह- 'अन्नह भणियं पि सुए किंचि कालाइकारणाविक्खं । आइन्नमन्नहच्चिय दीसइ संविग्गगीएहिं ।। कप्पाणं पावरणं अग्गोअरच्चाओ झोलिआभिक्खा । उवग्गहियकडाहयतुंवयमुहदाणदोराई ।। (धर्मरत्नप्रकरण-८१/८२) इत्यादि । विपर्यस्तं = असंविग्नाचरणं पुनः श्राद्धममत्वप्रभृति स्मृतम् । तदाह"जह सड्ढेसु ममत्तं 'राढाइ असुद्धउवहिभत्ताई ।। णिट्ठि(णिद्देज्ज) वसहि-तूली-मसूरगाईण परिभोगोत्ति ।। (धर्मरत्नप्रकरण-८७) ।।७।। आद्यं ज्ञानात्परं मोहाद्विशेषो विशदोऽनयोः । एकत्वं नानयोर्युक्तं काच-माणिक्ययोरिव ॥८॥ आद्यमिति । ज्ञानं = तत्त्वज्ञानं, मोहः = गारवमग्नता ।।८।। दर्शयद्भिः कुलाचारलोपादामुष्मिकं भयम् । वारयद्भिः स्वगच्छीयगृहिणः साधुसङ्गतिम् ॥९॥ १. अन्यथा भणितमपि सूत्रे किंचित्कालादिकारणापेक्षम् । आचीर्णमन्यथैव दृश्यते संविग्नगीतैः ।। २. कल्पानां प्रावरणमग्रावतारत्यागो झोलिकाभिक्षा । औपग्नहिककटाहकतुंबकमुखदानदवरकादि ।। ३. मुद्रितप्रतौ 'दोरा' इति पाठः । ४. यथा श्राद्धेषु ममत्वं राढ्याऽशुद्धोपधिभक्तादीनि । प्रदत्तवसतितूलीमसूरकादीनां परिभोगः ।। ५. हस्तादर्श 'गाढाइ' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'भागे' इति पाठः । ।।।।३७।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy