________________
1894 he too dhood s
त
ग्र
ह
नि
त्ति
द्वा
त्रिं
शि
का २३/२३
Jain Education International
तदन्यद्वेषसङ्गता =) तद्रागतदन्यद्वेषाभ्यां स्वाऽभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता = युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु एषा भक्ति: शमसारा = शमप्रधाना अखिलैव हि तथासंमोहाऽभावात् इति ।। २१ ।। इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः ।
फलं चित्रं प्रयच्छन्ति तथा बुद्ध्यादिभेदतः ।। २२ ।।
इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः = संसारिदेवस्थानादिगत`विचित्राऽध्यवसायात् मृदु-मध्याऽधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं = नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्याऽनुष्ठानस्याऽभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं “संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ।। तत् तस्मात्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ।। " ← ( योगदृष्टिसमुच्चय ११३,११४) ।।२२।।
बुद्धिर्ज्ञान 'मसंमोहस्त्रिविधो बोध इष्यते ।
रत्नोपलम्भ-तज्ज्ञान-तदवाप्तिनिदर्शनात् ।। २३ ।।
१. हस्तादर्शे 'यक्ता' इत्यशुद्धः पाठः । २ हस्तादर्शे 'गताविचि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ज्ञानसंमो...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
||४०६ ॥
www.jainelibrary.org