________________
त
ग्र
she E
ह
त्ति
द्वा
शि
का
२३/२१
Jain Education International
देवेषु योगशास्त्रेषु चित्राऽचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः । । १९ ।।
देवेष्वति । एवं = इष्टाऽनिष्टनामभेदे अपि तदभेदतः = तत्त्वतः सर्वज्ञाऽभेदात् योग-शास्त्रेषु = सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु = लोकपाल - मुक्तादिषु चित्राऽचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं- " चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।।” ( योगदृष्टिसमुच्चय ११०) ।।१९।। संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीने पुनस्तत्त्वे तदतीताऽर्थयायिनाम् ।। २० ।।
=
तु
संसारिष्विति । संसारिषु हि देवेषु = लोकपालादिषु भक्तिः = सेवा तत्कायगामिनां संसारिदेवकायगामिनाम् । तदती संसाराऽतीते पुनः तत्त्वे तदतीताऽर्थयायिनां संसाराऽतीतमार्गगामिनां योगिनां भक्तिः ||२०|| चित्रा चाऽऽद्येषु तद्रागतदन्यद्वेषसङ्गता ।
अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ।। २१ ।।
चित्रा चेति । चित्रा च = नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु (तद्राग
१. हस्तादर्शे 'वेदेषु' इत्यशुद्धः पाठः । २ हस्तादर्शे 'रात्मंतेषु' इत्यशुद्धः पाठः ।
=
← ( योगदृष्टिसमुच्चय १०७-१०९ ) ।।१८।।
=
For Private & Personal Use Only
॥४०५॥
www.jainelibrary.org