________________
कु
94 he too dE hot s
त
र्क
ग्र
ह
नि
वृ
द्वा
शि
का
२३/१८
Jain Education International
सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया = रागद्वेषमलरहितया धिया = बुद्ध्या निर्व्याजं औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या सर्वतन्त्रेषु = सर्वदर्शनेषु योगिनां मुमुक्षूणाम् । तदुक्तं- “तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवाऽसौ तेनांशेनैव धीमताम् ।। " ( योगदृष्टिसमुच्चय १०६) ।। १७ ।। अवान्तरभेदस्तु सामान्याऽविरोधीत्याह
=
=
=
दूराऽऽसन्नादिभेदस्तु' 'तभृत्यत्वं निहन्ति न ।
एको नामादिभेदेन भिन्नाssचारेष्वपि प्रभुः ।। १८ ।।
दूरेति । दूराऽऽसन्नादिभेदस्तु तद्भृत्यत्वं = सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन ) एकः प्रभुः = उपास्यः । तदुक्तं
“यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते ।। सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनां । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।। " १. हस्तादर्शे-मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । २. हस्तादर्शे 'तद्भत्यं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'भाव्यते तन्म...' इत्यशुद्धः पाठः । परं मुद्रितयोगदृष्टिसमुच्चयप्रतानुसारेण शुद्धः पाठो गृहीतोऽत्र ।
For Private & Personal Use Only
।।।४०४ ।।
www.jainelibrary.org