SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ।। = धर्माद्यतीन्द्रियार्थदर्शी भवेत् ।।१३।। ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत आह तत्त्वतः शास्त्रभेदश्च न शास्तृणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।१४।। ___ तत्त्वत इति । तत्त्वतो = धर्मवादाऽपेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च न अस्ति, शास्तृणां = धर्मप्रणेतृणां अभेदतः। तत्तन्नयाऽपेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाऽभिमानात्। अत एवाऽऽह- ततः = तस्मात् तदधिमुक्तीनां = शास्तृश्रद्धावतां तद्भेदाश्रयणं = शास्तृभेदाऽगीकरणं मोहो = अज्ञानं, निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । तदुक्तं- “न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।। मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।"(योगदृष्टिसमुच्चय १०२) ।।१४।। "सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ।।१५।। 'सर्वज्ञ'ति । सर्वज्ञो मुख्यः = तात्त्विकाऽऽराधनाविषय एकः, सर्वज्ञत्वजात्यविशेषात् । तदुक्तं- “सर्वज्ञो नाम यः कश्चित पारमार्थिक एव हि। स एक एव सर्वज्ञ व्यक्तिभेदेऽपि २३/१५ १. मुद्रितप्रतावत्र 'तृ' इत्येवमशुद्धः पाठः । २. हस्तादर्श '..दविमु.' इत्यशुद्धः पाठः । ३. हस्तादर्श '..पेक्षतात्प..' इति पाठान्तरम् । ४. हस्तादर्श 'सर्वज्ञमु...' इति पाठः । ५. हस्तादर्श ....ख्यस्त्वात्त्वि...' इत्यशुद्धः पाठः । ।।।।४०२।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy