SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ त ग्र he E too has to ह वृ त्ति द्वा त्रिं शि का २३/३ Jain Education International जीयमानेऽत्र राज्ञीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ' ।। १ ।। जीयमान इति । जीयमाने अत्र = अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये। स्वत एव = आत्मनैवाऽपरोपदेशेन शीघ्रं कुतर्क एव विषमग्रहो दृष्टाऽपायहेतुत्वेन क्रूरग्रहः, कुतर्कस्य विषमग्रह: ( = कुतर्कविषमग्रहः ) कुटिलाऽऽवेशरूपो वा निवर्तते । राज्ञ जीयमान इव चमूचरपरिच्छदः ।।१।। शमाऽऽरामाऽनलज्वाला हिमानि ज्ञानपङ्कजे । श्रद्धाशल्यं स्मयोल्लासः कुतर्कः सुनयाऽर्गला ।। २ । शमेति । व्यक्तः ||२|| कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् ||३॥ कुतर्क इति । श्रुते आगमे । = शी परद्रोहविरतिलक्षणे । समाधौ = ध्यानफलभूते || ३ || उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । = १. हस्तादर्शे '...विषयग्रह' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । २ मुद्रितप्रतौ हस्तादर्शे च ' हिमानी' इत्यशुद्धः पाठः । क्वचिच्च हस्तादर्शे 'हिमाज्ञाने' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३९६।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy