SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 24 ॐ सभा एते इति । एते = भवाभिनन्दिनो असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजं आत्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात् । बडिशाऽऽमिषवत् = मत्स्यगलमांसवत् तुच्छे = अल्पे रौद्रविपाके प्रसक्ता भोगजे = भोगप्रभवे' सुखे ।।३१ ।। ___ अवेद्यसंवेद्यपदं सत्सङ्गाऽऽगमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ।।३२।। अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत = तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं = नरकादिदुर्गतिकारणं सत्सङ्गागमयोगतो = 'विशिष्टशिष्टसङ्गमागमसम्बन्धात् परमानन्दं मोक्षसुखं इच्छता जेयं अस्यामेव भूमिकायां, अन्यदा जेतुमशक्यत्वात् ।। अत एवाऽनुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगाऽसिद्धेरिति ।।३२।। ।। इति तारादित्रयद्वात्रिंशिका ||२२।। ॥ अथ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ।।२३।। अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति । सैव चाऽत्यन्तमादरणीयेत्याह ॥३९५॥ २३/१ १. हस्ताद” 'भोगभवे' इति पाठान्तरम् । २. मुद्रितप्रती 'विशिष्टसंगम...' इति त्रुटितः पाठः । ३. हस्तादर्श '....सम्बन्ध' इत्यशुद्धः पाठः । ४. हस्तादर्श '...मवद्य...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy