SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ता रा दि त्र य bhes its द्वा शि का १२/२५ Jain Education International ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु || ” ( योगदृष्टिसमुच्चय ६६ ) || २३।। अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ।। २४ ।। अवेद्येति । आसु मित्राद्यासु चतसृषु दृष्टिषु यद् = यस्मात् अवेद्यसंवेद्यपदं उल्बणं अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितयाऽतात्त्विकं । = = अत एवाऽनुल्बणमित्यर्थः । एतदपि पदमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। " ( योगदृष्टिसमुच्चय ६७ ) ।।२४।। वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। २५ ।। वेद्यमिति । वेद्यं वेदनीयं = वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञान = १. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठः शुद्धो भाति । ३. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुत्च्त्वयवृत्त्यनुसारेणात्र 'पदमासु' इति पाठः समीचीनः प्रतिभाति । ४. हस्तादर्शे 'करणि...' इति पाठः । For Private & Personal Use Only ।।३९१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy