SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ता रा ds who त्र य द्वा त्रिं शि का २२०/२३ Jain Education International सस्त्यागात् (=भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भाव: ।। २१ ।। तत्त्वश्रवणतस्तीव्रा गुरुभक्तिः सुखाssवहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ।। २२ ।। = तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ तत्त्व श्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (= गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- “गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ।। " ( यो दृ.स. ६४ ) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्ध - विपाक-तद्भावापत्त्युपपत्तिपरिग्रहः ।। २२ ।। कर्मवज्रविभेदेनानन्तधर्मकगोचरे । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ।। २३ ।। कर्मेति । कर्मैव वज्रं अतिदुर्भेदत्वात् तस्य विभेदेन अनन्तधर्मकं = भेदाभेदनित्यत्वाऽनित्यत्वाद्यनन्तधर्मशबलं यद्वस्तु तद्गोचरे वस्तुनस्तथात्वपरिच्छेदिनि (=कर्मवज्रविभेदेनानन्तधर्मकगोचरे) वेद्य-संवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं- “भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । = For Private & Personal Use Only ।। ३९० ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy