SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ गुणाऽऽभासस्त्वकल्याणमित्रयोगेन कश्चन । अनिवृत्ताऽऽग्रहत्वेनाऽभ्यन्तरज्वरसन्निभः ।।२८।। मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोण-श्यामसुमत्विषम् ।।२९।। यथौषधीषु पीयूषं द्रुमेषु स्वर्दुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥३०।। 'विनैनमतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः ।।३१।। तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ।।३२।। ।। शिष्टा सप्तश्लोकी सुगमा ।।२६-२७-२८-२९-३०-३१-३२।। ।। इति मित्राद्वात्रिंशिका ।।२१।। २१/३२ ।।३७७।। ।। १. मुद्रितप्रतौ 'विनैनं मति...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy