SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मि त्रा द्वा शि का २१/२७ Jain Education International नोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ।।” (यो.दृ.स.४०) इति ।।२४।। व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताऽव्यक्तधियोर्नु कः ।। २५ ।। व्यक्तेति । अन्यत्र = ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः (अपि) मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन इयं मित्रा' दृष्टिरेव उच्यते, व्यक्तत्वेन तत्राऽस्या एव ग्रहणात् । घ ती मले तु इति वितर्के व्यक्ताव्यक्तयोर्धियोः को विशेष: ? = = दुष्टाया नु धियो व्यक्ताया अव्यक्ताऽपेक्षया प्रत्युताऽतिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । = विचित्रतया `नैगमस्य बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन वाऽन्यत्र तथाऽभिधानमिति परिभावनीयं सूरिभिः ।। २५ ।। `यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥ उत्कर्षादपकर्षाच्च शुद्ध्यशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां संप्रवर्तते ॥ २७ ॥ १. हस्तादर्श 'मिथ्या' इति पाठः । सः चिन्त्यः | २ मुद्रितप्रतौ 'निगम...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समसद्यो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ स प्रवर्त...' इत्यशुद्धिः वर्तते । For Private & Personal Use Only ।।३७६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy