SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ मि त्रा ho to s द्वा त्रिं शि का २१/९ Jain Education International जिनप्रवचनात् श्रुतमपि योगबीजमुपादत्ते, तथास्वाभाव्यात् ।।७।। उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ ८ ॥ जिनेष्विति । जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव = जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं। प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाSनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येकभावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं सर्वप्रधानं विषयप्राधान्यात् ||८|| चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ।। ९ ।। चरम इति । अदो हि = एतच्च चरमे = अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो (=तथाभव्यत्वपाकतः) मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धेः । प्रतिबन्धे आसङ्गेन *उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धि१. हस्तादर्शे '...मत् चित्तं' इति पाठो नास्ति । २. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः । ३. हस्तादर्शे '....धुर्याऽसिद्धेः' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः । = = For Private & Personal Use Only ।।३६८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy