SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिंस्तथापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि' भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्च अन्यत्र' त्वदेवकार्यादौ तथा'तत्त्ववेदितया । मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाकुराऽनुदयात्तथाविधाऽनुष्ठानमधिकृत्य । अत्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति ।।१।। यमस्वरूपं सभेदमभिधत्ते अहिंसा-सूनृताऽस्तेय-ब्रह्माऽकिञ्चनता' यमाः। दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ।।२।। अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा, तदभावो = अहिंसा | वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वाऽपहरणं स्तेयं तदभावो = अस्तेयम् । उपस्थसंयमो = ब्रह्म । ___ भोगसाधनानामस्वीकारोऽकिंचनता (=अहिंसा-सूनृताऽस्तेय-ब्रह्माकिञ्चनता)। एते यमाः। तदुक्तं- “अहिंसा-सत्याऽस्तेय-ब्रह्मचर्यापरिग्रहा यमा इति” (योगसूत्र २-३०)। दिक् = देशस्तीर्थादिः, कालः = चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेः ब्राह्मणादिप्रयोजन१. हस्तादर्श ...भावेऽपि' इति पाठान्तरम् । २. मुद्रितप्रती सर्वत्र हस्तादर्शषु च '...अपरत्र...' इति पाठः । परं मूलग्रन्थानुसारेणात्र ....अन्यत्र' इति पाठः सङ्गच्छते। अर्थभेदस्तु न कश्चिदित्यवधेयम् । ३. मुद्रितप्रतिहस्तादर्शादौ अनेकत्र 'तत्त्वाऽवे..' इति पाठः । ४. हस्तादर्श '..कांचनता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः। २१/२ |||३६३।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy