________________
प्रकृत्येति । अतः = उक्तहेतोः सूत्रे = जिनप्रवचने प्रकृत्या = निसर्गेण भद्रको = || निरुपमकल्याणमूर्तिः, शान्तः = क्रोधविकाररहितः, विनीतः = अनुद्धतप्रकृतिः, मृदुः = निर्दम्भः, उत्तमः = सन्तोषसुखप्रधानः, मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनं उक्तः शिवराजर्षिवदिति ।।३२।।
।। इति योगावतारद्वात्रिंशिका ।।२०।।
भ 24,
॥ अथ मित्राद्वात्रिंशिका ॥२१॥ योगाऽवतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह
मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् ।
अखेदो देवकार्यादावन्यत्राऽद्वेष एव च ॥१॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः तृणाग्निकणोद्योतेन सदृशः। योगाङ्गं च यमो भवेद् इच्छादिभेदः। अखेदः = अव्याकुलतालक्षणः (एव) १. 'योगांग' इति मुद्रितप्रतावशुद्धः पाठः । हस्तप्रतौ च 'योगायं' इत्यशुद्धः पाठः । २. हस्तादर्श 'तन्दं' इत्यशुद्धः पाठः।
।।३६२।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org