________________
यो
गा
व
ता
र
bhoot
द्वा
त्रिं
शि
का
२०/२६
Jain Education International
(५) स्थिरा च भिन्नग्रन्थेरेव सा च रत्नाऽऽभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नाऽपरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति ।
(६) कान्ता तु ताराऽऽभा, तदवबोधस्ताराभास्समानः । अतः स्थित एव प्रकृत्या । निरतिचारमत्राऽनुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति ।
(७) प्रभाssssभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पाऽवसरः, प्रशमसारं सुखमिह अकिञ्चित्कराण्यत्राऽन्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु तथाऽवन्ध्या सत्क्रियेति । (८) परा तु दृष्टिश्चन्द्राऽऽभा, तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, ৺तदभावेनोत्तमं सुखं, आरूढाऽऽरोहेणवन्नाऽनुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति ।
तथा क्रमेण मित्राद्यनुक्रमेणेक्ष्वादिसन्निभा, दृष्टिः, इक्षु-रस- कक्कब-गुडकल्पाः खल्वाद्याश्चतस्रः खण्ड-शर्करा-मत्स्यण्ड-वर्षोलकसमाश्चाऽग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव १. 'तु' पदं मुद्रितप्रतौ नास्ति । २. मुद्रितप्रतौ 'विनयेषु' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...चभा' इति त्रुटितोऽशुद्धश्च पाठः । ४. प्राचीनमुद्रितप्रतौ ' तदा भावेनो...' इत्यशुद्धः पाठः । हस्तादर्शे तु 'तदभावैनो' इत्यशुद्धः पाठः । ५. प्राचीनमुद्रितप्रतौ णवभा (तो)नुष्ठानं' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ३५८ ।।
www.jainelibrary.org