________________
गा
व
ता
र
bhosda
द्वा
त्रिं
शि
का
२०/१६
Jain Education International
सम्प्रज्ञात' इति । अत्र = सम्प्रज्ञाताऽसम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत्- “समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा । । ” ( योगबिन्दु ४१९ ) इति । एष एवाऽध्यात्मादियोगः । तात्त्विकी
निरुपचरिता च समापत्तिरात्मनो भाव्यतां = भावनाविषयतां विना न घटते । शुद्धस्याऽभाव्यत्वे विशिष्टस्याऽपि तत्त्वाऽयोगात्, विशेषणसम्बन्धं विना वैशिष्ट्यस्याऽपि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः । । १५ ।। परमात्मसमापत्तिर्जीवात्मनि हि युज्यते ।
=
अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ।। १६ ।।
परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते अभेदेन तथा = परमात्मत्वेन ध्यानात् (= तथाध्यानात्) जीवात्मनोऽन्तरङ्गाया उपादानभूतायाः स्वशक्तितः तथापरिणमनात्मशक्तेः (= अन्तरङ्गस्वशक्तितः), शक्त्या सत एव व्यक्त्या परिणमनस्य तथा सामग्रीतः सम्भवादिति भावः ।। १६ ।।
जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयति
१. हस्तादर्शे 'संप्रज्ञाता' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...णमना (दा) त्म...' इति भ्रामकः पाठः । ३. मुद्रितप्रतौ 'व्यक्ता (क्त्या ) ' इति पाठः । हस्तादर्शे 'एव्यक्त्या' इति त्रुटितः पाठः ।
For Private Personal Use Only
।।३५० ।।
www.jainelibrary.org