________________
'F Evsh
॥ अथ योगावतारद्वात्रिंशिका ।।२०।। अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति' व्यवतिष्ठत | इत्यतोऽयं निरूप्यते
सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते ।
सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥ ___सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरो = असम्प्रज्ञातः चेति अन्यैः = पातञ्जलैः अयं = योगो द्विधेष्यते । सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन प्रज्ञायते = प्रकर्षण ज्ञायते भाव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ।।१।।
'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः ।
भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ।।२।। वितर्केणेति । 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः क्रमेण युक्तः। भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् (=भावनाभेदात्) सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं-"वितर्क-विचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति (योगसूत्र १-१७)" ।।२।। १. हस्तादर्श ....वतारेऽवतिष्ठत' इति पाठः । २. हस्तादर्शान्तरे ‘स तिष्ठत' इति पाठः । ३. हस्तादर्श 'प्रज्ञा...' इति त्रुटितः पाठः । ४. त्रिषु हस्तादर्शेषु 'विकल्पेन' इति पाठः ।
२०/२
।।३४२।
Jain Education International
For Private & Personal use only
www.jainelibrary.org