SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 5 to f ग वे क द्वा त्रिं शि का १९/२४ Jain Education International 'बोधवन्तो ग्रन्थिभेदेन जितेन्द्रियाः चारित्रभावेन ||२२|| प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयाऽर्थिनोऽत्यन्तं शुश्रूषादिगुणाऽन्विताः ।। २३ ।। प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया आधारीभूताः (= यमद्वयसमाश्रयाः), शेषद्वयार्थिनः = स्थिरयम-सिद्धियमद्वयार्थिनः अत्यन्तं सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषा श्रवण - ग्रहण-धारण-विज्ञानोहापोहलक्षणास्तैरन्विताः युक्ताः (= शुश्रुषादिगुणान्विताः) ।। २३ ।। आद्याऽवञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । = = dsधिकारिणो योगप्रयोगस्येति तद्विदः । । २४॥ आद्येति । आद्याऽवञ्चकयोगस्य = योगाऽवञ्चकयोगस्य आप्त्या = प्राप्त्या हेतुभूतया ( = आद्यावञ्चकयोगाप्त्या) तदन्यद्वयलाभिनः = क्रियावञ्चकफलावञ्चक-योगलाभवन्तस्तद वन्ध्यभव्यतया तत्त्वतस्तेषां तल्लाभवत्त्वात् । एतेऽधिकारिणो योगप्रयोगस्य = अधिकृतयोगव्यापारस्य इति एवं तद्विदो = योगविदोऽभिदधति || २४ ॥ = यमाश्चतुर्विधा इच्छा-प्रवृत्ति- स्थैर्य-सिद्धयः । १. हस्तादर्शे 'वाध....' इत्यशुद्धः पाठः । २ हस्तादर्श' लाभत्वात्' इति पाठः । मुद्रितप्रतौ च लाभवत्वात्' इति पाठः । For Private & Personal Use Only ।।३३८ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy