________________
योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥२०॥ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च (=कुल-प्रवृत्तचक्राणां) शास्त्राद् = योगतन्त्रात् सा सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये "कुलप्रवृत्तचक्रा ये त एवाऽस्याऽधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्ध्यादिभावतः ।।” (योगदृष्टिसमुच्चय २०९) तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं (=तल्लक्षणं) पुनरिदं वक्ष्यमाणं योगाचार्यैः = योगप्रतिपादकैः सूरिभिः विनिर्दिष्टम् ।।२०।।
ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये ।
कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ।।२१।। __ य इति । ये योगिनां कुले जाता = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्माऽनुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि, ते कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च । गोत्रवन्तोऽपि = सामान्येन कर्मभूमिभव्या अपि नाऽपरे कुलयोगिन इति ।।२१।।
सर्वत्राऽद्वेषिणश्चैते गुरु-देव-द्विजप्रियाः ।
दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः ॥२२।। सर्वत्रेति । एते च तथाविधाऽऽग्रहाऽभावेन सर्वत्राऽद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाऽभावेन दयालवः । विनीताश्च कुशलाऽनुबन्धिभव्यतया १. 'सा' इत्येकं पदं मुद्रितप्रतौ नास्ति । २. 'ते' इति पदं मुद्रितप्रतौ नास्ति ।
१९/२२
।।३३७।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org