________________
65 do to s
ग
क
द्वा
त्रिं
शि
का
१९/१९
Jain Education International
निश्चयेनाऽत्र शब्दाऽर्थः सर्वत्र व्यवहारतः । निश्चय - व्यवहारौ च द्वावप्यभिमताऽर्थदौ ।। " ← ( योगबिन्दु ३७६, ३७७, ३७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकाद् व्यवहारत इत्यन्वयः ।। १८ ।।
इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्व-तद्विपर्ययाभ्यां तद्द्द्वैविध्याऽभिधानाऽभिप्रायवानाह
शास्त्रेणाऽधीयते चायं नाऽसिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ।।१९।।
शास्त्रेणेति । अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनां असिद्धेः = मलिनाऽन्तरात्मतया योगसाध्यफलाऽभावात् शास्त्रेण = योगतन्त्रेण नाऽधीयते । तथा सिद्धेः = सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य = असङ्गाऽनुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्याऽयं शास्त्रेण नाऽधीयते, यद् = यस्मात् पश्यकस्य = स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः सदसत्कर्तव्याऽकर्तव्याऽऽदेशो न अस्ति । यतोऽभिहितं आचारे- “उद्देसो पास- गस्स नत्थि त्ति” ( आचाराड्ग १/१/२/८३) ।।१९।। कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया ।
=
१. मुद्रितप्रतौ यद् द्वा...' इति अशुद्धः पाठः । परं मुद्रित - योगबिन्दुप्रतौ हस्तादर्शे च च द्वा...' इति पाठः । अतः सोऽत्र गृहीतः । २ मुद्रितप्रतौ प्रापकव्य...' इति पाठान्तरम् ।
For Private & Personal Use Only
।। ३३६ ।।
www.jainelibrary.org