SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Foto s ग वि वे क द्वा त्रिं शि का १९/१५ Jain Education International इति तद्विदोऽभिदधति, शैलेश्यवस्थायां कायादियोगानां सन्यासेनाऽयोगाख्यस्य सर्वसन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ।।१२।। तात्त्विको तात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ।। १३॥ तात्त्विक इति । सामान्येन = विशेषभेदाऽनुपग्रहेण तात्त्विको तात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको = वास्तवः = केनाऽपि नयेन मोक्षयोजनफल इत्यर्थः । अन्यः अतात्त्विकः तु तदाभासः = उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ||१३|| = अपुनर्बन्धकस्याऽयं व्यवहारेण तात्त्विकः । अध्यात्म-भावनारूपो निश्चयेनोत्तरस्य तु ।।१४।। अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च अयं = योगो व्यवहारेण कारणस्याऽपि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च निश्चयेन = निश्चयनयेन उपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ।।१४।। = सकृदावर्तनादीनाम' तात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ।। १५ ।। = १. हस्तादर्शे . नामदंता...' इत्यशुद्धः पाठः । For Private & Personal Use Only ||३३३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy