SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ यो ग द hus द्वा त्रिं शि का १८/३२ Jain Education International = कथिता ।।२९।। अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समिति - गुप्तीनां प्रपञ्चो योग उत्तमः ||३०|| अन्यासामिति । अन्यासां = वाक्कायगुप्तीर्यासमित्यादीनां अवतारोऽपि = अन्तर्भावोऽपि यथायोगं = यथास्थानं विभाव्यतां = विचार्यतां यतो = यस्मात् समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योग उच्यते उत्तमः = उत्कृष्टः । न तु समिति गुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ।। ३० ।। उपायत्वेऽत्र पूर्वेषामन्त्य एवाऽवशिष्यते । = तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ।।३१।। उपायत्व इति । अत्र = अध्यात्मादिभेदेषु योगेषु पूर्वेषां = अध्यात्मादीनां उपायत्वे योगोपायत्वमात्रे वक्तव्ये अन्त्य एव = वृत्तिक्षय एव योगः अवशिष्यते । तत् = तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपायः, तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेव इति स्थितिः सत्तन्त्रमर्यादा ||३१ ॥ = = भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ।।३२।। भगवदिति । निगदसिद्धोऽयम् ||३२|| ।। इति योगभेदद्वात्रिंशिका ।। १८ ।। For Private & Personal Use Only ।।३२५ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy