________________
to hd f
दे
श
ना
द्वा
शि
का
२/२१
Jain Education International
= अभिप्रायान्वितं (=साधुग्लानभावाभिसन्धिमत्) भवति । भावनान्वितश्च नैवं प्रतिजानीते । यतः परैरप्येवमिष्यते, यदाह तारावाप्तौ रामं प्रति सुग्रीवः- “अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय विपत्सु लभते फलम् ।। " ( अष्टक - २१ / ६ ) इति । एवं दानदीक्षादिकमपि भावनां विना स्थूलबुद्ध्या न श्रिये, किन्त्वनर्थकृदेव । यदुक्तम् एवं विरुद्धदानादौ हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते।। ← (अष्टक - २१ / ७ ) इति ।। १८ ।। इत्थं च भावनैव सर्वक्रियाजीवातुरिति निगमयति
अष्टके
तस्माद् भावनया भाव्यं शास्त्रतत्त्वं विनाऽपरम् । परलोकविधौ मानं बलवन्नात्र दृश्यते ।। १९ ।।
तस्मादिति । परलोकविधौ = धर्मक्रियायां मानं प्रमाणं बलवद् = अन्यानुपजीवि । । १९ ।। बाह्यक्रियाप्रधानैव देया बालस्य देशना ।
सेवनीयस्तदाचारो यथाऽसौ स्वास्थ्यमश्नुते ।। २० ।
बाह्येति । स्पष्टः ।। २० ।।
सम्यग्लोचो धरा शय्या तपश्चित्रं परीषहाः ।
अल्पोपधित्वमित्यादि बाह्यं बालस्य कथ्यते ।। २१ ।।
सम्यगिति । आदिनाऽनुपानत्कत्वं रजन्यां प्रहरद्वयं स्वापः, महती पिण्डविशुद्धिः,
For Private & Personal Use Only
।। २८ ।
www.jainelibrary.org