SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ FF v_st स्वादुरसाऽऽस्वादसुखकल्पे । तृतीया च अनुबन्धयुते = अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इह-परभवाऽनुगते । चतुर्थी तु परे = प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा । तदुक्तं- “सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु" (षोडशक १३/१०) ।।५।। करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ।।६।। ___करुणात इति । (१) उपेक्षा हि माध्यस्थ्यलक्षणा' करुणातोऽहिते विषये भवत्येका, यथाऽऽतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । (२) अपरा च अनुबन्धाद् = आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले = अनवसरे, यथा कश्चिदालस्यादेरा(व?)जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानम वेक्षमाणो माध्यस्थ्यमवलम्बत इति । (३) अन्या च निर्वेदाद् = भवसुखवैराग्याद् असारे = बहुतरदुःखाऽनुविद्धत्वेन दुःखाऽनतिविशिष्टे सुखे, यथा सर्वेन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । (४) इतरा च तत्त्वचिन्तनाद् = मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य ।।३१२।। १. हस्तादर्श ....लणा' इत्यशुद्धः पाठः । २. हस्तादर्श 'परा' इति पाठः । ३. हस्तादर्श 'परिमाण' इत्यशुद्धः पाठः । ४. 'नमनवे' इति सर्वत्र प्रतौ पाठोऽशुद्धः । षोडशकवृत्त्यनुसारेणाऽस्माभिः शुद्धः पाठो गृहीतः ।। . Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy