________________
FF vodo
अर्थविशेषदेशना', तत्र रतिः = श्रवणतदर्थपालनाऽऽसक्तिः (=प्राज्ञप्रज्ञापनारतिः) (४) गुणरागश्च = गुणबहुमानः।
(५) शक्याऽऽरम्भः स्वकृतिसाध्यधर्मादिप्रवृत्तिः अपि चाऽस्य हि = चारित्रस्य हि | लिङ्गानि लक्षणानि प्रवदन्ति पूर्वसूरयः ।।३१।।
योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता ।
देशसर्वविभेदेन चित्रे सर्वज्ञभाषिते ॥३२॥ योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=परमानन्दसङ्गता)।।३२।।
।। इति दैव-पुरुषकारद्वात्रिंशिका ।।१७।।
॥ अथ योगभेदद्वात्रिंशिका ॥१८॥ अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवाऽत्राऽऽह
अध्यात्म भावना ध्यानं समता वृत्तिसङ्क्षयः । १. हस्तादर्श '...र्शना' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिस' इत्यशुद्धः पाठः । ३. हस्तादर्श 'चित्र' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भाषितं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भाववना' इत्यशुद्धः पाठः ।
।।३०९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org