________________
brhas to r
श
ना
द्वा
शि
का
२/१६
Jain Education International
सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया ।
ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता ।। १५ ।।
सर्वत्रेति । सर्वत्रैव भव्यसमुदाये हिता = हितकारिणी वृत्तिः = प्रवृत्तिः समापत्त्या = सर्वानुग्रहपरिणत्या अनुरूपया = ' 'उचितया सञ्जीविनीचारज्ञातेन चरमे ज्ञाने भावनामये स्मृता । अत्रायं भावार्थो वृद्धैरुपदिश्यते यथा किल कयाचित् स्त्रिया 'कृत्रिमगवीकृतस्य स्वपत्युर्वटवृक्षाधःस्थितया विद्याधरीवचनेनोपलब्धस्वभावलाभोपायभावं सञ्जीविनीसद्भावं तत्र विशिष्याऽजानानया तत्प्रदेशवर्तिनी सर्वैव चारिस्तस्य चारिताऽनुषङ्गतः सञ्जीविन्युपभोगाच्च स पुरुषः संवृत्त इति । एवं सर्वत्रैव कृपापरं भावनाज्ञानं भवति, हितं तु योग्यतानियतसम्भव ।। १५ ।। एतस्यैव फलमभिष्टौति
एतेनैवोपवासादेर्वैयावृत्त्यादिघातिनः ।
नित्यत्वमेकभक्तादेर्जानन्ति बलवत्तया ।। १६ ।
एतेनेति । एतेनैव = भावनाज्ञानेनैव उपवासादेः वैयावृत्त्यादिर्बलवद्गुणघातिनः (=वैयावृत्त्यादिघातिनः ) सकाशात् बलवत्तया नित्यत्वं = सार्वदिकत्वं 'अहो णिच्चं तवो कम्मं' ( दशवैकालिकसूत्र ६/२३) इत्याद्यागमप्रसिद्धं एकभक्तादेर्जानन्ति = निश्चिन्वन्ति उपदेशपदादिकर्त्तारः ।
१. हस्तादर्शे ‘उचिता योगात् कदापि तस्यादृश संजी...' इत्यधिकोऽनावश्यकश्च पाठः । २. हस्तादर्श 'कृम...' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्शे ' ....बलबद्' इत्यशुद्धः पाठः ।
For Private Personal Use Only
॥२६॥
www.jainelibrary.org