SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ व पु रु bhosdo s ष का र द्वा शि का १७/१७ Jain Education International न चेति । न च क्षणिकं क्रियाकालमात्रोपरतं कर्म अदृष्टमन्तरा फलाय = फलं जनयितुं अलं समर्थं, चिरध्वस्तस्य कालान्तरभाविफलजनकत्वस्य भावव्यापारकत्वव्याप्तत्वाऽवधारणात् । ध्वंसस्य च व्यापारत्वेऽनुभवेनाऽपि तद्द्वारैव स्मृतिजननोपपत्तौ संस्कारोऽप्युच्छिद्येत । तदुक्तमुदयनेनापि - “चिरध्वस्तं फलायाऽलं न कर्माऽतिशयं विना " ( न्यायकुसुमाञ्जलि - १ / ९) इति । अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थ्यं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् । प्रागभावस्य प्रतियोगिजनकत्वनियमेन तज्जन्यदुःखोत्पत्त्यापत्तेश्चेत्यन्यत्र विस्तरः । १६ ।। विशेषश्चात्र बलवदेकमन्यन्निहन्ति यत्' । = = व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम् ।। १७ ।। विशेषश्चेति । अत्र च = दैवपुरुषकारविचारणायां विशेषः अयं यद् अनयोर्मध्ये एकं बलवद् अन्यद् निर्बलं निहन्ति स्वफलमुपदधानं प्रतिस्खलयति । नन्वत्रैवैकव्यभिचारादुभयोरन्योऽन्यापेक्षत्वक्षतिरित्यत्राह एवमपि च प्रतियोगिनमपेक्ष्य न व्यभिचारः एकेनाऽन्यप्रतिघातेऽप्यन्यस्य प्रतियोगि १. हस्तादर्शे 'च' इति पाठ: I = = For Private & Personal Use Only 1130011 www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy