SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ arobarb ।। निषिद्धाभ्यामपि कर्मभ्यामामुष्मिकफलजननं स्वध्वंसद्वारैवोपपत्स्यत इति किमन्तर्गडुना ऽदृष्टेन ? ___ न चादृष्टसत्त्वे चरमसुखदुःखादिभोगेन' तन्नाशात् फलविरामोपपत्तिरन्यथा तु तदनुपपत्तिरिति वाच्यं, अदृष्टाभ्युपगमेऽपि कालान्तर एव फलप्राप्तेस्तदन्यकाले फलविरामोपपत्ते रिति । तदसत्, तुल्यसाधनयोः = 'सदृशदृष्टकारणयोर्द्वयोः पुरुषयोः फले विशेषात् । तस्य चाऽदृष्टभेदं विनाऽनुपपत्त्या तदसिद्धेः ।। ___जायते ह्येकजातीयदुग्धपानादेव कस्यचिद्द:खं कस्यचिच्च सुखमित्यत्र चाऽदृष्टभेद एव नियामक इति । न च कर्कट्यादिवदग्धादेः क्वचित्पित्तादिरसोदबोधादपपत्तिः सर्वत्र तदापत्तेः । न च भेषजवत्तथोपपत्तिः, ततः साक्षात् सुखादितौल्याद्धातुवैषम्यादेरुत्तरकालत्वादिति । ___ तदिदमुक्तं भाष्यकृता- “जो तुल्लसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम घडो व्व हेऊ अ से कम्मं ।।” (विशेषावश्यकभाष्य १६१३) ।।१५।। 'न चाऽलं क्षणिकं कर्म फलायाऽदृष्टमन्तरा । वैयर्थं च प्रसज्येत प्रायश्चित्तविधेरपि ।।१६।। कह ।।२९९।। १. हस्तादर्श '...दिभेदेन' इति पाठः । २. हस्तादर्श 'सदृष्टसदृष्टका...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'द्वयोः १७/१६॥ पुरुषयोः' इति नास्ति । हस्तादर्शविशेषे 'द्धियो' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सर्वत्र तदापत्तेः' इति पाठः नास्ति । ५. मुद्रितप्रती सर्वत्र 'न चापि' इति पाठः । ६. हस्तादर्श 'प्रसज्येत' इति नास्ति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy