SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ व to b) F पु रु ष का र how to pro द्वा शि का १७/२ Jain Education International तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? ।। ३१ ।। अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् ।।३२।। आर्षमित्यारभ्य स्पष्टम् ।।२७-३२।। ।। इतीशाऽनुग्रहविचारद्वात्रिंशिका ।। १६ ।। ।। अथ दैवपुरुषकारद्वात्रिंशिका ।।१७।। महेश्वराऽनुग्रहादेव योगसिद्धिरिति मतं निरस्य 'दैवादेवेयं पुरुषकारादेव 'वेयमित्येकान्तमतनिरासायोपक्रमते दैवं पुरुषकारश्च तुल्यौ द्वावपि तत्त्वतः । निश्चय - व्यवहाराभ्यामत्र कुर्मो विचारणाम् ॥ १ ॥ दैवमिति । स्पष्टः ।। १ ।। दैवं पुरुषकारश्च' स्वकर्मोद्यम संज्ञौ । निश्चयेनाऽनयोः सिद्धिरन्योऽन्यनिरपेक्षयोः ||२|| १. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । २ मुद्रितप्रती 'लप्स्यते' इति पाठः । ३. हस्तादर्शे 'चेय' मित्यशुद्धः पाठः । ४. हस्तादर्शे '...रस्य' इत्यशुद्धः पाठः । ५. हस्तादर्शे '...द्यकासं...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। २९१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy