________________
अ
थे
शा
नु
ग्र
he top has de
ह
वि
चा
र
द्वा
ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् ।।२१।।
अविद्येति । अविद्या वेदान्तिनां, क्लेशः साङ्ख्यानां, कर्म जैनानां, आदिशब्दाद्वासना सौगतानां, पाशः शैवानां (= अविद्या-क्लेश-कर्मादि) यतो यस्मात्, चकारो वक्तव्यान्तरसूचनार्थः, त्रिं भवकारणं = संसारहेतुः, ततः = तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतद् अस्मदभ्युपगतं भवकारणं सत् संज्ञाभेदं = नामनानात्वं उपागतम् ।। २१ ।।
अत्रापि परपरिकल्पितविशेषनिराकरणायाऽऽह
शि
का
१६/२१
तथा युक्तीनां = अनुमानरूपाणां जातिवादतः = असिद्ध्यादिहेतुदोषोपघातेनाऽनुमानाऽऽभासत्वात्, प्रायो = बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनाम् । एकेषां हि नित्य एवाऽऽत्मा प्रपञ्चाऽधिष्ठानत्वात्, अपरेषां चाऽर्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेनाऽनित्य एवेति । (फलाभेदाद्=) `फलस्य = क्लेशक्षयलक्षणस्य गुणप्रकर्षविशेषवत्पुरुषाऽऽराधनसाध्यस्य क्वचिन्नित्याऽनित्यत्वादौ विशेषे आराध्यगते सत्यपि अभेदाद् अविशेषात् च भावतः
Jain Education International
=
=
परमार्थतः ।
गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥ २० ॥ अविद्या -क्लेश- कर्मादि यतश्च भवकारणम् ।
For Private & Personal Use Only
=
१. '...भावभेदे नियत ....' इति मुद्रितप्रतौ पाठः । २. 'परस्य' इत्यशुद्धः पाठो हस्तादर्शे । ३. हस्तादर्शे 'सयश' इत्यशुद्धः पाठः ।
।।२८६ ।
www.jainelibrary.org