SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अ थे शा नु ग्र he top has de ह वि चा र द्वा ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् ।।२१।। अविद्येति । अविद्या वेदान्तिनां, क्लेशः साङ्ख्यानां, कर्म जैनानां, आदिशब्दाद्वासना सौगतानां, पाशः शैवानां (= अविद्या-क्लेश-कर्मादि) यतो यस्मात्, चकारो वक्तव्यान्तरसूचनार्थः, त्रिं भवकारणं = संसारहेतुः, ततः = तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतद् अस्मदभ्युपगतं भवकारणं सत् संज्ञाभेदं = नामनानात्वं उपागतम् ।। २१ ।। अत्रापि परपरिकल्पितविशेषनिराकरणायाऽऽह शि का १६/२१ तथा युक्तीनां = अनुमानरूपाणां जातिवादतः = असिद्ध्यादिहेतुदोषोपघातेनाऽनुमानाऽऽभासत्वात्, प्रायो = बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनाम् । एकेषां हि नित्य एवाऽऽत्मा प्रपञ्चाऽधिष्ठानत्वात्, अपरेषां चाऽर्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेनाऽनित्य एवेति । (फलाभेदाद्=) `फलस्य = क्लेशक्षयलक्षणस्य गुणप्रकर्षविशेषवत्पुरुषाऽऽराधनसाध्यस्य क्वचिन्नित्याऽनित्यत्वादौ विशेषे आराध्यगते सत्यपि अभेदाद् अविशेषात् च भावतः Jain Education International = = परमार्थतः । गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥ २० ॥ अविद्या -क्लेश- कर्मादि यतश्च भवकारणम् । For Private & Personal Use Only = १. '...भावभेदे नियत ....' इति मुद्रितप्रतौ पाठः । २. 'परस्य' इत्यशुद्धः पाठो हस्तादर्शे । ३. हस्तादर्शे 'सयश' इत्यशुद्धः पाठः । ।।२८६ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy