SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ल ल 5 te bhedo phus its s शा ग्र ह वि चा र द्वा त्रिं शि का १६/१६ Jain Education International बहिर्व्यापाररोधेन जायमानं मतं हि नः ।।१४।। प्रत्यगिति । अस्माद् = भगवज्जपात्' बहिर्व्यापाररोधेन = शब्दादिबहिरर्थग्रहत्यागेन अन्तर्ज्योतिःप्रथा = ज्ञानादिविशुद्धिविस्तारः तन्मयं ( = अन्तर्ज्योतिः प्रथामयं ) प्रत्यक्चैतन्यमपि हि जायमानं मतं नः = अस्माकं, तथैव भक्ति - श्रद्धाद्यतिशयोपपत्तेः ।। १४ ।। योगाऽतिशयतश्चाऽयं स्तोत्रकोटिगुणः स्मृतः । योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका ।। १५ ।। = जपः योगेति । योगाऽतिशयतश्च आत्माऽभ्यन्तरपरिणामोत्कर्षाच्च । अयं स्तोत्रकोटिगुणः स्मृतः चिरन्तनाऽऽचार्यैः, वाग्योगाऽपेक्षया मनोयोगस्याऽधिकत्वात् । अ एव मौनविशेषेणैव जपः प्रशस्यते । तथा बुधैः = विशारदैः योगदृष्ट्या = योगजप्रातिभज्ञानेन' ध्यानस्य विश्रामभूमिका ( = ध्यानविश्रामभूमिका) = पुनरारोहस्थानं दृष्टः ।। १५ ।। ननु परैर्यादृश ईश्वरोऽभ्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात् कथमार्थव्यापारेणाऽपि तदनुग्रहसिद्धि-रित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाऽभिप्रायवानाहमाध्यस्थ्यमवलम्ब्यैव देवताऽतिशयस्य च । = सेवा सर्वेर्बुधैरिष्टा' कालातीतोऽपि यज्जगौ । । १६ ॥ १. हस्तादर्शे ‘...ज्जापात्' इति पाठः । २. हस्तादर्शे ...भज्ञाने' इत्यशुद्धः पाठः । ३. 'र्दृष्टा' इति हस्तादर्शादौ पाठ: । परं व्याख्यानुसारेणात्र 'रिष्टा' इति पाठः सम्यक् । For Private & Personal Use Only ।। २८३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy