________________
ल 19 he top bhosda
थे
शा
नु
ग्र
वि
चा
र
द्वा
नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि । । ५ । ।
नैतदिति । एतद् = ईश्वराऽनुग्रहजन्यत्वं योगस्य न युक्तं अनुग्राह्ये तत्स्वभावत्वं अनुग्राह्यस्वभावत्वं अन्तरा = विना, यतो ( देवतानुग्रहादपि = ) देवताया अनुग्रहादपि शि - 'अणुरात्मा भवतु' इतीच्छालक्षणात् कदाचिदपि अणुरात्मा न स्यात्, स्वभावाऽपरावृत्तेः
=
का
11411
१६/५
त्रिं
“तत्र निरतिशयं सर्वज्ञबीजम् " ( योगसूत्र १ - २५ ) ।। ३॥ ऋषीणां कपिलादीनामप्ययं परमो गुरुः ।
Jain Education International
तदिच्छया जगत्सर्वं यथाकर्म विवर्तते ॥ ४॥
ऋषीणामिति । अयं = ईश्वरः कपिलादीनामपि ऋषीणां परमः = उत्कृष्टो गुरुः । तदुक्तं- “स पूर्वेषामपि गुरुः कालेनानऽवच्छेदादिति" ( योगसूत्र १- २६ ) । तस्य = ईश्वरस्य इच्छया (=तदिच्छया) सर्वं जगत् यथाकर्म कर्माऽनतिक्रम्य विवर्तते उच्चावचफलभाग् भवति । न च कर्मणैवाऽन्यथासिद्धिः', एककारकेण कारकान्तराऽनुपक्षयादिति भावः || ४ || एतद् दूषयति
=
नैतद्युक्तमनुग्राह्ये' तत्स्वभावत्वमन्तरा ।
=
=
१. 'सिद्ध:' इति मुद्रितप्रतौ । २. हस्तादर्शे ग्राह्यत...' इति पाठः । हस्तादर्शान्तरे च 'मनुग्राह्यत...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।२७८ ।
www.jainelibrary.org