________________
स
म्य
ष्टि
द्वा
ho to
शि
का
१५/२८
Jain Education International
वेदप्रामाण्याऽभ्युपगमोत्तरकालवृत्तित्वविशिष्ट-वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वमिति निर्वचने
न कोऽपि दोषो भविष्यतीत्यत आह
अपि चाऽव्याप्त्यतिव्याप्ती कार्य- देशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः । । २७।।
अपि चेति। अपि च' कार्त्य- देशविकल्पतः = कृत्स्नवेदप्रामाण्याऽभ्युपगमो विवक्षित देशतदभ्युपगमो वा ? इति विवेचने अव्याप्त्यतिव्याप्ती । कृत्स्नवेदप्रामाण्याऽभ्युपगमस्य ब्राह्मणेष्वप्यभावात्। न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुतिं प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमताम् । यत्किञ्चिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति “न हिंस्यात् सर्वभूतानि ” ( छान्दोग्योपनिषत् - अ. ८), "अग्निर्हिमस्य भेषजम्" (यजुर्वेद - २३/१०) इत्यादिवचनानां तेषामपि सम्मतत्वादिति ।
“स्वतात्पर्यात् = स्वाऽभिप्रायमपेक्ष्य आद्यग्रहे = यावद्वेदप्रामाण्याभ्युपगमनिवेशे' न दोषः, 'स्व-स्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः" इति चेन्मतिः = कल्पना भवदीया ? ।। २७ ।।
नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् ।
सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि सम्मतम् ।। २८ ।।
१. हस्तादर्शे 'च' नास्ति । २. मुद्रितप्रती ...णेष्वभा...' इति पाठः । ३. हस्तादर्शे '...पगमे निवेशे' इति अशुद्धः पाठः ।
For Private & Personal Use Only
।।२६९ ।
www.jainelibrary.org