SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ cha Ft ho to श ना द्वा त्रिं शि का २/८ Jain Education International सर्वयत्नेन शास्त्रतत्त्वं' परीक्षते स पण्डितः, तत्त्वतस्तस्य मार्गानुसारितयोत्कृष्टाचारत्वात् ॥६॥ गृहत्यागादिकं लिङ्गं बाह्यं' शुद्धिं विना वृथा । न भेषजं विनाssरोग्यं वैद्यवेषेण रोगिणः ।।७।। गृहेति । 'गृहत्यागादिकं बाह्यं = बहिर्वर्ति लिङ्गं शुद्धिं विना = अन्तस्तत्त्वविवेकमन्तरा वृथा = निरर्थकम् । न हि रोगिणो ( भेषजं = ) भेषजोपयोगं विना (वैद्यवेषेण = ) वैद्यवेषधारणमात्रेण आरोग्यं भवति । अत एवैतत्परैरपि मिथ्याचारफलमुच्यते । तल्लक्षणं चेदं “बाह्येन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।। " ( भगवद्गीता ३ / ६ ) इति || ७ || गुरुदोषकृतां वृत्तमपि त्याज्यं लघुत्यजाम् । जाड्यत्यागाय पतनं ज्वलति ज्वलने यथा ॥ ८ ॥ गुर्विति । वृत्तं खलु असदारम्भनिवृत्तिमदनुष्ठानं, तच्च कार्ये हेतूपचारेण यच्चारित्रमुच्यते तत्क्षायोपशमिकत्वाच्छुद्धमेव, यत्तु कीर्त्त्याद्यर्थं तद्वदाभासते लघुत्यजामपि = सूक्ष्मदोषाकरणयत्नवतामपि गुरुन् दोषान् प्रवचनोपघातकारिणः कुर्वन्ति ये तेषां (गुरुदोषकृतां ) संबन्धि १. हस्तादर्श' ...त्वं त प... ' इत्यधिकोऽशुद्धश्च पाठः । २ हस्तादर्शे 'बाह्यां' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'दिकं' इति त्रुटितः पाठः । For Private & Personal Use Only ।।२२।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy