SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ E प्राप्तः तदापि हि स्यात्, ब्राह्मण्यदशायां 'वेदप्रामाण्याऽभ्युपगन्तृत्वात् काकदशायां च वेदाऽप्रामाण्याऽनभ्युपगन्तृत्वात् । ___ उत्कृष्टज्ञानावच्छेदिका च तनुः ईशं = भवानीपतिं न व्याप्नोति । तथा च काकेऽतिव्याप्तिवारणार्थमुत्कृष्टज्ञानाऽवच्छेदकशरीरवत्त्वे सतीति विशेषणदाने ईश्वरेऽव्याप्तिरित्यर्थः ।।२०।। अन्याऽङ्गरहितत्वं च तस्य काकभवोत्तरम् । देहान्तराऽग्रहदशामाश्रित्याऽतिप्रसक्तिमत् ।।२१।। अन्येति । अन्याऽङ्गरहितत्वं च = अपकृष्टज्ञानावच्छेदकशरीरराहित्यं च तस्य = ब्राह्मणभवाऽनन्तरप्राप्तकाकभवस्य काकभवोत्तरं देहान्तराऽग्रहदशां = शरीरान्तराऽनुपादानाऽवस्थां आश्रियं अतिप्रसक्तिमद् = ५अतिव्याप्तं तदानीमपकृष्टज्ञानाऽवच्छेदकशरीरराहित्यात् ।।२१।। अवच्छेदकदेहानामपकृष्टधियामथ ।। सम्बन्धविरहो यावान् प्रामाण्योपगमे सति ।।२२।। १. हस्तादर्श 'वेदब्राह्मण्य....' इत्यशुद्धः पाठः । २. हस्तादर्श 'भवनी...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'ग्रहदिशा...' इत्यशुद्धः पाठः । ४. हस्तादर्श ....शरीराहित्यं' इति त्रुटितः पाठः । ५. हस्तादर्श 'अव्याप्तं' इत्यशुद्धः पाठः । ६. हस्तादर्श 'थावन्' इत्यशुद्धः पाठः । का १५/२२॥ ॥२६४ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy