SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स 开可百分何而 म्य दृ ष्टि द्वा त्रिं शि का १५/९ Jain Education International स्यादीदृक्करणे चाऽन्त्ये सत्त्वानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्वं चानिवर्ति च ॥ ७ ॥ स्यादिति । ईदृग् = उपदर्शितलक्षणं सम्यक्त्वं चाऽन्त्ये करणे " जाते सतीति गम्यं स्याद् = भवेत् । तत् करणं सत्त्वानां = प्राणिनां परिणामतः त्रिधा = त्रिप्रकारं ( १ ) यथावृत्तं ( २ ) अपूर्वं च ' (३) अनिवर्ति चेति ।।७।। ग्रन्थिं यावद् भवेदाद्यं द्वितीयं तदतिक्रमे । भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् ।।८ ।। ग्रन्थिमिति । आद्यं = यथाप्रवृत्तकरणं ग्रन्थिं यावद् भवेत् । द्वितीयं = अपूर्वकरणं तदतिक्रमे = ग्रन्थ्युल्लङ्घने क्रियमाणे । तृतीयं तु अनिवर्तिकरणं भिन्नग्रन्थेः कृतग्रन्थिभेदस्य योगिनाथैः = तीर्थकरैः प्रदर्शितम् ||८|| = पतितस्याऽपि नाऽमुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् ।। ९॥ = पतितस्यापीति । अमुष्य = भिन्नग्रन्थेः पतितस्याऽपि तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्याऽपि न = नैव ग्रन्थिं = ग्रन्थिभेदकालभाविनीं कर्मस्थितिं उल्लङ्घ्य = अतिक्रम्य सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणम् । तत् = तस्माद् मिथ्यादृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेन = अल्पस्थित्या कर्मबन्धविशेषेण स्वाशयः = १. मुद्रितप्रतौ 'च' नास्ति । २. 'याघ' इत्यशुद्धः पाठो मुद्रितप्रतौ । शोभनः For Private & Personal Use Only = ।।२५६। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy