________________
44
छ 2
= तत्सदृशी (=सुप्तेशकथार्थविषयोपमा) असम्बद्धतत्तज्ज्ञानलवफलायास्तस्या 'दौर्विदग्ध्य। बीजत्वात् ।।२।।
अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा ।
विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ॥३॥ अप्राप्त इति । अस्य = 'सम्यग्दृशः अप्राप्ते = पूर्वमश्रुते भगवद्वाक्ये = वीतरागवचने यथा मनो धावति = श्रोतुमनुपरतेच्छं भवति तथा विशेषदर्शिनः सतः प्राप्तपूर्वेषु अर्थेषु = धन-कुटुम्बादिषु न धावति विशेषदर्शनेनाऽपूर्वत्वभ्रमस्य दोषस्य चोच्छेदात् ।।३।।
धर्मरागोऽधिको भावाद् भोगिनः स्त्र्यादिरागतः ।
प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ।।४।। ___धर्मराग इति । धर्मराग = चारित्रधर्मस्पृहारूपः अधिकः = प्रकर्षवान् भावात् = अन्तःकरणपरिणत्याः भोगिनो = भोगशालिनः स्त्र्यादिरागतो = भामिन्याद्यभिलाषात्। प्रवृत्तिस्तु = कायचेष्टा तु अन्यथाऽपि = चारित्रधर्मप्रातिकूल्येनाऽपि व्यापारादिना स्यात्, कर्मणः = चारित्रमोहनीयस्य बलवत्तया = नियतप्रबलविपाकतया ।।४।।
तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । १. 'दौर्वेद' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'सदृश' इति पाठान्तरम् । ३. हस्तादर्श 'सप्तितः' इत्यशुद्धः पाठः । ४. 'भावतो' इति मूलानुसारेणाऽशुद्धः पाठो मुद्रितप्रतो ।
ई
२५४।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org