________________
ल 1559 15 पर
था
पु
न
र्ब
न्ध
क
has
द्वा
त्रिं
शि
का
१४/२२
Jain Education International
प्रधानं कर्म तत्राऽऽद्यं मुक्त्यर्थं पतनाद्यपि । । २१ ।।
विषयेति । विषयेण = गोचरेण, आत्मना = 'स्वरूपेण, अनुबन्धेन तु उत्तरत्राऽनुवृत्तिलक्षणेन ( = विषयात्मानुबन्धैः) शुद्धं त्रिधा त्रिविधं कर्म अनुष्ठानम् । यथोत्तरं प्रधानं, यद्यत उत्तरं तत्तदपेक्षया प्रधानमित्यर्थः । तत्राऽऽद्यं विषयशुद्धं कर्म मुक्त्यर्थं 'मोक्षो ममाऽतो भूयादि तीच्छया जनितं पतनाद्यपि भृगुपाताद्यपि । आदिना शस्त्रपाटन - गृध्रपृष्ठार्पणादिः स्वघातोपायः परिगृह्यते किं पुनः शेषं स्वाऽहिंसकमित्यपिशब्दार्थः ।। २१ ।। स्वरूपतोऽपि सावद्यमादेयाऽऽशयलेशतः ।
=
=
=
121
=
शुभमेतद् द्वितीयं तु लोकदृष्ट्या यमादिकम् ।। २२ ।।
=
स्वरूपत इति । स्वरूपतः = आत्मना सावद्यमपि = पापबहुलमपि आदेयाऽऽशयस्य उपादेयमुक्तिभावस्य लेशतः = सूक्ष्ममात्रालक्षणात् ( = आदेयाऽऽशयलेशतः) शुभं शोभनं एतत् । यदाह- “ तदेतदप्युपादेयलेशभावाच्छुभं मतम् " ( योगबिन्दु २१२ ) । द्वितीयं तु = स्वरूपशुद्धं तु लोकदृष्ट्या = स्थूलव्यवहारिणो लोकस्य मतेन यमादिकं `यमनियमादिरूपम्, यथा जीवादितत्त्वमजानानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् ।। २२ ।।
=
१. हस्तादर्श 'स्वरूपणा...' इत्यशुद्धः पाठः । २. 'यम-नियमादियमादिरूपं' इति मुद्रितप्रतावशुद्धः पाठः । ३. 'जानानां' इति मुद्रितप्रतावशुद्धः पाठः ।
For Private & Personal Use Only
।। २४५ ।
www.jainelibrary.org