SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ।। तेनाऽपि क्लेशाऽभिभवः कर्तुं शक्यत इति न संसारदशायां क्लेशेनाऽऽत्माऽभिभवाऽनुपपत्तिरिति भावः। फलोहनमेतत् ।।१२।। तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते । तत्तत्तन्त्रनयज्ञाने विशेषाऽपेक्षयोज्ज्वलः ।।१३।। तदिति । तद्वियोगाऽऽश्रयो = भववियोगाऽऽश्रयः अप्येवं = हेतु-स्वरूप-फलद्वारेण सम्यगृहः = समीचीनविचारः अस्य = शान्तोदात्तस्य जायते । तेषां तेषां तन्त्राणां षष्टितन्त्रादीनां नयानां ज्ञाने (= तत्तत्तन्त्रनयज्ञाने) सति विशेषाऽपेक्षया = इतरांऽशजिज्ञासालक्षणया उज्ज्वलः = शुद्धनिश्चयानुसारी ।।१३।। योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताऽधिकारायां प्रकृतौ लेशतो ध्रुवः ॥१४॥ योजनादिति । योजनात् = 'घटनात् मोक्षेण इति = अस्माद्धेतोः मुनिसत्तमैः = ऋषिपूङगवैः योग उक्तः । स निवृत्ताऽधिकारायां = व्यावृत्तपूरुषाऽभिभवायां प्रकृती सत्यां लेशतः = किञ्चिद्वत्त्या ध्रवो = निश्चितः ||१४|| गोपेन्द्रवचनादस्मादेवं लक्षणशालिनः । १४/१५ परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः ।।१५।। १. हस्तादर्श 'घनात्' इत्यशुद्धः पाठः । २. हस्तादर्श '...दक्षण...' इत्यशुद्धः पाठः । ।।२३९। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy