SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अ था 1559 15 to s has to a to पु अस्यावस्थान्तरं मार्गपतिताऽभिमुखौ पुनः ॥ २ ॥ = अस्यैवेति । अस्यैव अपुनर्बन्धकस्यैव उक्ता गुर्वादिपूजालक्षणा पूर्वसेवा मुख्या कल्याणाऽऽशययोगेन निरुपचरिता । अन्यस्य = अपुनर्बन्धकातिरिक्तस्य सकृद्बन्धकादेः पुनः उपचारतः सा, तथाविधभववैराग्याऽभावात् । मार्गपतित-मार्गाभिमुखौ ( =मार्गपतिताभिमुखौ) पुनरस्य = अपुनर्बन्धकस्य अवस्थान्तरं दशाविशेषरूपौ । मार्गों हि चेतसोऽवक्रगमनं भुजङ्गमनलिकायान तुल्यो विशिष्टगुणस्थानाऽवाप्तिप्रगुणः स्वरसवाही क क्षयोपशमविशेषः । तत्र प्रविष्टो = मार्गपतितः । न न्ध द्वा त्रिं शि का १४/३ प्रतिकलमुल्लसन्तो 'गुणा औदार्य - दाक्षिण्यादयो यस्य ( स = वर्धमानगुणः) भवाऽभिनन्दिदोषाणां प्रागुक्तानां क्षुद्रत्वादीनां व्यये अपगमे सति अपुनर्बन्धकः स्मृतः ||१|| अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः । Jain Education International = = मार्गप्रवेशयोग्यभावाऽऽपन्नच मार्गाभिमुख इति । न ह्येतावपुनर्बन्धकाऽवस्थायाः परतराऽवस्थाभाजौ, भगवदाज्ञाऽवगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् ।। २ ।। योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः । अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः । । ३ ॥ १. हस्तादर्शे 'गुणा' पदं नास्ति । २. 'यामतु' इति मुद्रितप्रतौ पाठः । ३. हस्तादर्शे 'ह्येवमेता...' इति पाठः । For Private Personal Use Only ।।२३३ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy